1-9 dānapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-9 दानपटलम्

dānapaṭalam



uddānaṃ|



svabhāvaścaiva sarvañca duṣkaraṃ sarvatomukham|

syāt sātpauruṣyayuktañca sarvākāraṃ tathaiva ca||



vighātārthikayuktañca ihāmutra sukhaṃ tathā|

viśuddhañca navākāraṃ dānametatsamāsataḥ||



iha bodhisattvaḥ krameṇa ṣaṭpāramitāṃ paripūryānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| dānapāramitāṃ śīlakṣāntivīryadhyānaprajñāpāramitāñca|



tatra katamā bodhisattvasya dānapāramitā| navākāraṃ dānaṃ bodhisattvasya dānapāramitetyucyate| svabhāvadānaṃ sarvadānaṃ duṣkaradānaṃ sarvatomukhaṃ dānaṃ satpuruṣadānaṃ sarvākāradānaṃ vighātārthikadānamihāmutrasukhaṃ dānaṃ viśuddhadānaṃ ca|



kaśca dānasya svabhāvaḥ| yā cetanā sarvapariṣkāra-svadehanirapekṣasya bodhisattvasya kevalādhyātmikavastuparityāgāya kāyavākkarmānavadyaśca sarvadeyavastuparityāgaḥ| saṃvarasthāyinaḥ āgamadṛṣṭeḥ phaladarśino yo yenārthī tasya ca tadvastupratipādanā bodhisattvasya dānasvabhāvo veditavyaḥ|



tatra sarvadānaṃ katamat| sarvamucyate samāsato dvividhaṃ deyavastu| ādhyātmikaṃ bāhyañca| tatra ā majjñaḥ svadehaparityāgo bodhisattvasya kevalādhyātmikavastuparityāga ityucyate| yatpunarbodhisattvo vāntāśināṃ sattvānāmarthe bhuktvā bhuktvā'nnapānaṃ vamati| tatsaṃsṛṣṭamādhyātmikabāhyavastudānaṃ bodhisattvasyetyucyate| etadyathoktaṃ sthāpayitvā pariśiṣṭadeyavastuparityāgo bāhyadeyavastuparityāgaḥ evocyate| tatra bodhisattvaḥ pareṣāṃ dehārthināṃ samāsato dvābhyāmākārābhyāṃ svadehamanuprayacchati| yathākāmakaraṇīyaṃ vā paravaśyaṃ paravidheyamātmānaṃ pareṣāmanuprayacchati| tadyathāpi nāma kaścit pareṣāṃ bhaktācchādanahetordāsabhāvamupagacchet| evameva nirāmiṣacitto bodhisattvaḥ paramabodhikāmaḥ parahitasukhakāmo dānapāramittāṃ paripūrayitukāmo yathākaraṇīyaṃ pareṣāṃ vaśyaṃ paravidheyamātmānaṃ pareṣāmanuprayacchati| karacaraṇanayanaśiro'ṅgapratyaṅgārthināṃ māṃsarudhirasnāyvarthināṃ yāvanmajjāyināṃ yāvanmajjānamanuprayacchati| dvābhyāmeva kāraṇābhyāṃ bodhisattvo bāhyaṃ vastu sattvebhyaḥ parityajati| yathāsukhaparibhogāya vā yācitakamanuprayacchati| tadvaśitvāya vā sarveṇa sarva nirmuktena cittenānuprayacchati| na ca punarbodhisattvaḥ sarvamādhyātmikabāhyaṃ vastvaviśeṣeṇaiva sarvathā ca sattvānāṃ dadāti| kiñca bodhisattvo dvividhādasmādādhyātmikabāhyādvastunaḥ sattvānāṃ dadāti| kathaṃ na dadāti| yadasmādādhyātmikabāhyādvastunaḥ sattvānāṃ dānaṃ sukhāyaiva syānna tu hitāya naiva vāsukhāya nāpi hitāya tadbodhisattvaḥ pareṣāṃ na dadāti| yatpunarhitāya syānnāvaśyaṃ sukhāyā-sukhāya vā punarhitāya ca tadvodhisattvaḥ pareṣāṃ dānaṃ dadāti| ityayaṃ tāvaddānasya cādānasya ca samāsanirdeśaḥ|



ataḥ paraṃ vistaravibhāgo veditavyaḥ| iha bodhisattvaḥ parotpīḍanāya [paravadhāya] paravañcanāya cāyogavihitena copanimantritamātmānaṃ paravaśyaṃ paravidheyaṃ na dadāti| apyeva nāma bodhisattvaḥ śatakṛtvaḥ sahasrakṛtvaḥ svajīvitaparityāgamapi pareṣāmantikādabhyupagacchet| natveva rājñayā parārādhanārthaṃ parotpīḍanāṃ paravadhaṃ paravañcanāṃ vā kuryāt| yadi ca bodhisattvaḥ śuddhāśayo bhavati dānamārabhya so'pi sattvakārye prabhūte karaṇīye pratyupasthite svadehāṅgapratyaṅgayācanake ca pratyupasthite na svadehāṅgapratyaṅgānyanuprayacchati| tatkasya hetoḥ| na hyasya bodhisattvasya dānamārabhya śuddhāśayasya punaḥ kenacitparyāyeṇedaṃ dātavyamasmai dātanyamiti bhavati cetasaḥ saṃkocaḥ| tasmādasau bodhisattvo yadāśayaśuddhyarthaṃ pratyupasthitaṃ sattvakāryamadhyupekṣya dadyāt so'syāśayaḥ śuddha iti na pratyupasthitaṃ sattvakāryamadhyupekṣya dadāti| na ca mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu svadehamaṅgavibhāgaśo dadāti| mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti yathā mārakāyikeṣu deveṣu| eva tadādiṣṭeṣu sattveṣu veditavyam| nāpi conmattakṣiptacitteṣu bodhisattvaḥ svadehamaṅgavibhāgaśo'nuprayacchati| na hi te svacitte'vasthitāḥ| nārthino mṛgayante| nānyatra vipralāpaḥ| sa teṣāmasvatantratvāccetasaḥ tasmānna dadāti| etānākārān sthāpayitvā etadviparyayāt svadehaṃ tāvadbodhisattvaḥ paravidheyatayā vā'ṅgapratyaṅgavibhāgaśo vārthibhyaḥ parityajati| evantāvadbodhisattvasyādhyātmikasya vastuno dānañcādānañca veditavyam|



bāhyātpunarvastuno bodhisattvo yāni viṣāgniśastramadyāni sattvānāmupaghātāya tāni nānuprayacchatyarthibhyaḥ ātmopaghātāya vā yācitānyarthināṃ paropaghātāya [vā]| yāni punarviṣāgniśasramadyānyanugrahāya sattvānāṃ tāni bodhisattvo dadātyarthibhya ātmano vā'nugrahāya yācitānyarthināṃ parānugrahāya vā| punarna ca bodhisattvaḥ parakīyaṃ draviṇamaviśvāsyaṃ parebhyo'nuprayacchati| na ca bodhisattvaḥ sāñcaritreṇa paradāramupasaṃhṛtya pareṣāmanuprayacchati| na ca saprāṇakaṃ pānabhojanamanuprayacchati| yadapi [rati]krīḍopasaṃhitamanarthopasaṃhitaṃ sattvānāṃ bodhisattvasya deyaṃ vastu tadapi bodhisattvo'rthibhyo na dadāti| tatkasya hetoḥ| yadyapi tadvastu teṣāṃ cittaprasādamātrakamutpādayed bodhisattvasyāntike| apitu vipulataramasya taddānamanarthaṃ kuryādyaddhetorasau madaṃ pramādaṃ duścaritamadhyāpadyamānaḥ kāyasya bhedādapāyeṣūpapadyate| sa cetpunastadratikrīḍādikaṃ va tu nāpāyagamanāya bhavennāpi cākuśalamūlopacayāya kāmaṃ tadbodhisattvastādṛśaṃ ratikrīḍādikaṃ vasta cittaprasādahetoranupracchedarthibhyastenāpi vastunā saṃgrahāya paripākāya| kīdṛśaṃ punā ratikrīḍāvastu bodhisattvo na dadātyarthibhyaḥ|



kidṛśaṃ dadāti| tadyathā mṛgavadhaśikṣāṃ bodhisattvo na dadāti| kṣudrayajñeṣu ca mahārambheṣu yeṣu bahavaḥ prāṇinaḥ saṃghātamāpadya jīvitādvyaparopyante| tadrūpān yajñānna svayaṃ yajati na parairyājayati| nāpi ca devakuleṣu paśuvadhamanuprayacchati| na ca prabhūtaprāṇyāśritān [deśān] jalajairvā [sthalajairvā prāṇibhiradhyuṣitāṃsteṣāṃ prāṇināmuparodhāya yācito'nuprayacchati| na jālāni na yantrāṇi na jālayantraśikṣāṃ prāṇināmuparodhāya yācito'nuprayacchati| nāpyākrośāya vadhāya bandhāya daṇḍanāya kāraṇāya śatrūṇāṃ śatrumanuprayacchati| samāsato bodhisattvo yatkiñcit parasattvotpīḍayā parasattvabādhāya sattvānāṃ ratikrīḍāvastu tatsarvaṃbodhisattvo na dadātyarthibhyaḥ| yāni punarimāni vicitrāṇi hastyaśvarathayānavāhanāni vastrālaṅkārāṇi praṇītāni ca pānabhojanāni nṛttagītavāditaśikṣā nṛttagītavāditabhājanāni ca gandhamālyavilepanaṃ vicitraśca bhāṇḍopaskara udyānāni ca gṛhāṇi striyaśca paricaryāyai vividheṣu ca śilpakarmasthāneṣu śikṣā ityevaṃrūpaṃ ratikrīḍāvastu bodhisattvaścittaprasādahetorarthibhyo'nuprayacchati| na ca bodhisattvaḥ amātrayā'pathyaṃ vā glānāyārthine'pi pānabhojanamanuprayacchati| na tṛpteṣu lolupajātīyeṣu sattveṣu praṇītaṃ pānabhojanamanuprayacchati| nāpi ca śokārtānāṃ sattvānāmātmodbandhanāya vā tāḍnāya vā viṣabhakṣaṇāya vā prapātapatanāya vā kāmakāraṃ dadāti| na ca bodhisattvo mātāpitaraṃ sarveṇa sarvaṃmarthibhyo'nuprayacchati| tathāhi bodhisattvasya mātāpitaraṃ paramaguru-sthānīyamāpāyakaṃ poṣakaṃ saṃvardhakaṃ tadbodhisattvena dīrgharātraṃ śirasodvahatā na khedamāpattavyam|



tayoścādhamanabandhaka sthāpanavikraye ātmā vaśyo vidheyo dātavyaḥ| tatkathaṃ bodhisattvaḥ parebhyo'nupradātumutsaheta kutaḥ punaḥ pradadyāt| nāpi bodhisattvo rājā mūrdhābhiṣiktaḥ prabhuḥ sve pṛthivīmaṇḍale sattvānāṃ saparigrahāṇāṃ parakīyaṃ putradāraṃ pareṣāmantikādācchidya pareṣāmanuprayacchati| nānyatra kṛtsnaṃ grāmaṃ vā grāmapradeśaṃ vā janapadapradeśaṃ vā bhogamanuprayacchet| yathā mamābhūttathā te bhavatviti| na ca bodhisattvaḥ svaṃ putradāraṃ dāsīdāsakarmakarapauruṣeyaparigrahaṃ samyagasaṃjñaptamakāmakaṃ vimanaskaṃ pareṣāmarthināmanuprayacchati| samyak saṃjñaptamapi ca sumanaskaṃ chandajātaṃ nāmitreṣu na yakṣarākṣaseṣu na raudrakarmasu pratipādayati| nāpi ca dāsabhāvāya pratipādayati putradāraṃ sukumāraṃ kulaputraṃ janam| na ca bodhisattvo'dhimātraparapīḍāpravṛtteṣu raudrakarmasu yācanakeṣu rājyapradānaṃ dadāti| rājyādapi ca tāṃstathāvidhān pudgalāṃścyāvayati sa cet pratibalo bhavati cyāvayitum| na ca bodhisattvo mātāpitrorantikādbhogānācchidya yācanakebhyaḥ prayacchati| yathā mātāpitrorevaṃ putradāradāsīdāsakarmakarapauruṣeyebhyaḥ| nāpi ca mātāpitaraṃ bādhitvā vistareṇa yāvatkarmakarapauruṣeyaṃ bādhitvā parebhyo yācanakebhyo deyavastu parityajati| dharmaṇa cāsāhasena bodhisattvo bhogān saṃhṛtya dānaṃ dadāti nādharmeṇa sāhasena| na paramutpīḍyopahatya na ca buddhānāṃ bhagavatāṃ śāsane bodhisattvo vyavasthitaḥ śikṣāṃ vyatikramya kathañcit dānaṃ dadāti| dānañca dadad bodhisattvaḥ sarvasattveṣu samacitto dadāti dakṣiṇīyabuddhimupasthāpya mitrāmitrodāsīneṣu guṇavatsu doṣasatsu hīneṣu tulyeṣu viśiṣṭeṣu sukhiteṣu duḥkhiteṣu ca| na ca bodhisattvo yathoktādyathāpratijñātādyācanakāya nyūnaṃ dāna dadāti| nānyatra sama vā adhikaṃ vā| na ca bodhisattvaḥ praṇītaṃ vastu pratijñāya lūhaṃ pratyavaraṃ dadāti| nānyatralūhaṃ pratyavaraṃ pratijñāya praṇītaṃ dadāti saṃvidyamāne praṇīte| na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṃ dadāti| nāpi ca dānaṃ dattvā nindayati punaḥ punaḥ parikīrtanatayā evaṃ caivañca tvaṃ mayā dānenānugṛhītaḥ savardhito'bhyuddhṛto veti| na ca bodhisattvo nihīnapuruṣasyāpi dānaṃ dadadapaviddhamasatkṛtyānuprayacchati prāgeva guṇavataḥ|



na ca bodhisattvo vividhavipratipattisthitānāmuddhatānāmasaṃvṛtātmanāṃ yācanakānāmākrośakānāṃ roṣakāṇāṃ paribhāṣakāṇāṃ vipratipattyā khinnamānaso dānaṃ dadāti| nānyatra teṣāmevāntike bodhisattvo bhūyasyā mātrayā kleśāveśaprakṛtitāmavagamyānukampācittamupasthāpya dānaṃ dadāti| na cāsaddṛṣṭyā parāmṛṣṭaṃ [dānaṃ] dadāti| tadyathā mahāraudrayajñeṣu na hiṃsādānena dharmaṃ pratyeti| nāpi kautakamaṅgalapratisaṃyuktaṃ dānaṃ dadāti| nāpi suviśuddhenāpi sarvākāreṇa dānamātrakeṇa laukikalokottarāṃ vairāgyaviśuddhiṃ pratyeti nānyatra| saṃbhāramātrakatayā viśuddherdānaṃ dhārayati| na ca phaladarśī dadāti| sarvañca dānamanuttarāyāṃ samyak sambodhau pariṇāmayati| sarvaprakārasya dānasya sarvaṃ prakāraṃ yathābhūtaṃ phalaṃ vipāke'bhisaṃpratyayajāto bodhisattvo'parapratyayo'nanyaneyo dānaṃ dadāti tadyathā'nnado balavān bhavati| vastrado varṇavān yānadaḥ sukhitaḥ cakṣuṣmān pradīpada ityevamādi vistareṇa veditavyam| na ca bodhisattvo dāridryabhayabhīto dānaṃ dadāti| nānyatra kāruṇyābhiprāya eva| na ca bodhisattvo yācanakānāmapratirūpaṃ dānaṃ dadāti| tadyathā yatīnāmucchiṣṭaṃ vā pānabhojanamuccāraprasrāvakheṭaśiṃghāṇakavāntaviriktapūyarudhiṃrasaṃsṛṣṭaṃ vā abhidūṣitaṃ vā| anākhyātamapratisaṃveditamodanakulmāṣamutsarjanadharmī| tathā apalāṇḍubhakṣāṇāṃ palāṇḍusaṃmiśraṃ palāṇḍusaṃsṛṣṭam| evamamāṃsabhakṣāṇām| amadyapānāṃ madyamiśraṃ madyasaṃsṛṣṭaṃ vā| tathā'pratirūpe karmaṇi viniyojya bodhisattvo na pareṣāṃ dānaṃ dadāti| ityevaṃbhāgīyamapratirūpaṃ dānaṃ na dadāti| na ca punarbodhisattvo yācanakaṃ punaḥ punaryācanatayā gatapratyāgatikatayā sevāvṛttasaṃvidhānena parikliśya dānaṃ dadāti| nānyatra yācitamātra eva| na ca bodhisattvaḥ kīrtiśabdaślokamiśritaṃ dānaṃ dadāti| na [ca] parataḥ pratikārasanniśritaṃ na śakratvamāratvacakravartitvaiśvaryasanniśritaṃ [dadāti]| na ca pareṣāṃ kuhanārthaṃ dānaṃ dadāti| kaccinmāṃ pare rājāno vā rājamahāmātyā vā naigamajanapadā brāhmaṇagṛhapatayo dhaninaḥ śreṣṭhinaḥ sārthavāhā dātāraṃ dānapatiṃ viditvā satkuryurgurūkuryurmānayeyuḥ pūjayeyuriti| na ca kārpaṇyadānaṃ dadāti| alpādapi viśadaṃ dadāti prāgeva prabhūtāt| na ca pareṣāṃ vipralambhāya dānaṃ dadāti|



anena dānena vilobhya viśrambhayitvā paścādenaṃ vipravādayiṣyāmīti| na ca vibhedāya parataḥ pareṣāṃ dānaṃ dadāti| tadyathā dānena grāmaṃ vā grāmapradeśaṃ vā janapadaṃ vā janapadapradeśaṃ vā vibhedya svāmināmantikādācchetsyāmyākramiṣyāmīti| dakṣaśca bodhisattvo bhavatyanalasaśca utthānasampannaḥ svayaṃ ca sannaddhaḥ parikare pūrvaṅgamo deyavastu parityāge svayañca dadāti paraiśca dāpayati na svayaṃ kausīdyaṃ prāviṣkṛtya parānājñāpayati dānāya| mahāntamapi gaṇasannipātamarthināṃ śīlavadduḥśīlānāṃ sanniṣaṇṇaṃ saṃnipatitaṃ viditvā vṛddhāntamupādāya yāvannavakāntaṃ tatsarvaṃ deyavastu gatapratyāgatikatayā punaḥ punaranukrameṇa pratipādayati na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṃvidyamāneṣu mitaṃ dānaṃ dadāti| na ca paraviheṭhanāya pareṣāṃ dānaṃ dadāti| ākrośanāya vā roṣaṇatāḍanatarjanakutsanakabandhanacchedanarodhanapravāsanāya vā dānaṃ dadāti| pūrvameva ca dānād bodhisattvaḥ sumanā bhavati dadaccittaṃ prasādayati| dattvā cāvipratisārī bhavati| na ca śāṭhyāddānaṃ dadāti maṇimuktāśaṅkhaśilāvaidūryapravāḍādipratirūpakāṇi tadāśāvatāṃ sattvānām| na ca bodhisattvena kiñcidalpaṃ [vā prabhūtaṃ vā] deyavastu yanna prāgeva cetasā sarvasattvānāṃ nirmuktaṃ bhavati| paścādyācakaḥ svakamiva dhanaṃ yācitakānupradattaṃ bodhisattvādyācate| kālena ca bodhisattvo dānaṃ dadāti nākālena| kalpikamātmanaḥ parasya ca nākalpikam| ācāreṇa nānācāreṇa| avikṣiptena ca cetasā na vikṣiptena| na ca bodhisattvo yācanakamavahasati nāvaspaṇḍayati| ma maṅkubhāvamasyopasaṃharati| na bhṛkuṭīkṛto bhavati| uttānamukhavarṇaḥ smitapūrvaṃṅgamaḥ pūrvābhibhāṣī bhavati| na ca vilambitaṃ tvaritaṃ tvaritaṃ dānaṃ dadāti| ayācito'pi bodhisattvaḥ svayaṃ pravārayitvā parān yo yenārthī bhavati tasya taddadāti| svayaṃ gṛhītaṃ caiṣāmabhyanujānāti| na ca bodhisattvo dauṣprajñadānaṃ dadāti| dadat prājñadānameva dadāti|



prājñadānaṃ bodhisattvasya katamat| iha bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu pūrvameva yācanakābhyāgamanādevaṃ cittamabhisaṃskaroti| sa cenme dvau yācanakāvāgacchetāṃ sukhitaścākṛpaṇo'varākaḥ sanāthaḥ sapratisaraṇaḥ duḥkhitaśca kṛpaṇo varākaḥ anāthaḥ apratisaraṇaḥ| tena mayā sacenme bhogānāṃ dvayorapi santarpaṇāyecchāparipūraye tadā saṃbhavo'sti ubhau santarpayitavyau| dvayorapīcchā paripūriḥ karaṇīyā| sa cenna tāvadbhogasaṃbhavaḥ syādahaṃ dvayoḥ santarpayeyaṃ yadicchāparipūriñca kuryāṃ sukhitamapahāya duḥkhitāya dānaṃ deyam| akṛpaṇamavarākaṃ sanāthaṃ sapratisaraṇamapahāya kṛpaṇāya varākāya anāthāyāpratisaraṇāya dānaṃ deyamiti| sa evaṃ cittamabhisaṃskṛtya yathābhisaṃskārameva karmaṇā saṃpādayati| sa cetpunaḥ sukhitasya yācanakasyecchāṃ na śaknoti paripūrayituṃ sa tameva pūrvakaṃ svacittābhisaṃskārakalpamupādāya taṃ yācakamevaṃ saṃjñapya preṣayati| asya mayā duḥkhitasya pūrvanisṛṣṭaṃ pūrvapratijñātametaddeyavastu ato mayā'syaiva pratipāditam| na ca me tvayyadātukāmamanā asti| ato na bhadramukhenāsmākamantike praṇayavimukhatā karaṇīyeti| punaraparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu yāni tāni matsarikulāni bhavanti paramamatsarikulānyāgṛhītapariṣkārāṇi kuṭakuñcakāni yeṣu na jātu śramaṇabrāhmaṇeṣu deyadharme prajāyate tāni bodhisattvaḥ kulānyupasaṃkramya pratisaṃmodya praṇayañca saṃvidhāyaivamāha| aṅga tāvatte bhavantaḥ akośakṣayeṇa mahatā upakāreṇa pratyavasthitā bhavantu| mama gṛhe vipulā bhogā vipulā devadharmāṃḥ saṃvidyante| so'haṃ dānapāramitāparipūraye yācanakenārthī|



sa cedyūyaṃ yācanakamārāgayatha mā nirākṛtya visarjayiṣyatha madīyaṃ dhanaṃ deyadharmamādāya tebhyo vā visṛjata yathāsukhameva| athavā taṃ yācanakamasmākamupasaṃharatha dīyamānañca mayā dānamanumodatha| te ca tasya pratiśrutyākośakṣayeṇa priyeṇāyaṃ kulaputro'smākamārādhitacitto bhavatīti tathā kurvanti| evaṃ hi tena bodhisattvena yeṣāmāyatyāṃ mātsaryamalavinayāya bījamavaropitaṃ bhavati| krameṇa ca tenābhyāsena tena prajñāpūrvakeṇopāyakauśalyena svakamapi parīttaṃ parebhyo dhanamanuprayacchanti| mṛdukamalobhaṃ niśritya madhyaṃ pratilabhante| madhyaṃ niśrityādhimātraṃ pratilabhante| punaraparaṃ bodhisattvo ye'sya bhavantyācāryopādhyāyāḥ sārdhavihāryantevāsinaḥ sabrahmacāriṇaśca lobhaprakṛtayo lubdhajātīyā ye ca na lubdhajātīyā api tu deyadharmavaikalyādicchāvighātavantastatra bodhisattvo buddhāvaropitaṃ vā dharmā [varopitaṃ vā] saṃghāvaropitaṃ vā dānamayaṃ puṇyakriyāvastu kartukāmasteṣāmevotsṛjati| tān deya dharmāṃstaiḥ kārayati na svayaṃ karoti| evaṃ tena bodhisattvena svayañca bahutaraṃ puṇyaṃ prasūtaṃ bhavati| tadekatyānāñca sabrahmacāriṇāṃ kleśavinayaḥ kṛto bhavati| tadekatyānāṃ dharmecchāparipūriḥ kṛtā bhavati| sattvasaṃgrahaḥ sattvaparipākaśca kṛto bhavati| punaraparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu yācanakamākūṭananimittamātrakeṇaiva jñātvā yathākāmaṃ deyadharmaiḥ pratipādayati| yo'pi cainamupasaṃkrānto bhavati kūṭavāṇijyanaivaṃ vyaṃsayiṣyāmīti| tasyāpi bhāvamājñāya tadduścaritamanyeṣāmapi tāvacchādayati prāgeva tasyaiva| icchāñcāsya paripūrayati yenāsāvamaṅkurudagro viśāradaḥ saumanasyajāto viprakrāmati| yenāpi ca bodhisattvaḥ kūṭa-kapaṭena vañcito bhavati na cānena sā vañcanā pūrvaṃ pratividdhā bhavati paścācca pratividhyati| pratividhya na ca tena vastunā punastaṃ vyaṃsakaṃ pudgalañcodayati smārayati| sarvañca tacchalakṛta madattādānamasmai bhāvenābhyanumodate| ityevaṃbhāgīyaṃ tāvadbodhisattvasya satsu saṃvidyamāneṣu prājñadānaṃ veditavyam| punaraparaṃ bodhisattvaḥ asatsu asaṃvidyamāneṣu deyadharmeṣu kṛtāvī bodhisattvasteṣu teṣu śilpakarmasthāneṣu sa tadrūpaṃ śilpakarmasthānamāmukhīkaroti| yenālpakṛcchreṇa mahāntaṃ dhanaskandhamabhinirjityādhyāvasati| pareṣāñcitrakatho madhurakathaḥ kalyāṇapratibhāno bodhisattvāstathā dharmadeśanāṃ pravartayati yathā daridrāṇāmapi sattvānāṃ dātukāmatā santiṣṭhate prāgevāḍhyānām| matsariṇāmapi prāgeva tyāgaśīlānām|



yāni vā punastāni śrāddhakulāni yeṣvaharahaḥ pravṛtā eva deyadharmā vistīrṇabhogatayā teṣu kuleṣu āgatāgatān yācanakānupasaṃharati| svayameva vā gatvā dāneṣu dīyamāneṣu puṇyeṣu kriyamāṇeṣu dakṣo'nalasa utthānasampannaścittamabhiprasādya kāyena vācā yathāśaktyā yathābalaṃ vyāpāraṃ gacchati| supratipāditañca taddānaṃ yācanakeṣu karoti| evaṃ hi taddānam| yadupasthāpaka-vaiguṇyād duṣpratipāditaṃ syāt pakṣapatitaṃ vā anādarato vā smṛtisaṃpramoṣato vā tanna bhavati| evaṃ hi bodhisattvaḥ asatsvasaṃvidyamāneṣu bhogeṣu prājñadānasya dātā bhavati yāvadāśayaśuddhi nādhigacchati| śuddhāśayastu bodhisattvo yathaivāpāsamatikramaṃ pratilabhate tathaivākṣayabhogatāṃ janmani pratilabhate| punaraparaṃ bodhisattvo na tīrthikāya randhraprekṣiṇe dharmaṃ mukhoddeśato vā pustakagataṃ vā dadāti| nāpi lobhaprakṛtaye pustakaṃ vikretukāmāya sannidhiṃ vā kartukāmāya| na tu tena jñānenānarthine [jñānenārthine vā]| punaḥ sa cetkṛtārthaḥ pustakena bhavati svayaṃ dadātyasmai yathāsukhameva| sa cedakṛtārtho bhavati yasyārthe tena tatpustakamanvāvartitam| evamasau bodhisattvaḥ ādarśamanyaṃ dṛṣṭvā lekhayitvā vānyaddadāti| sa cennaivādarśaṃ paśyati nāpi lekhayituṃ śaknoti tenādita evaṃ svacittaṃ pratyavekṣitavyam| mā haiva me dharmamātsaryamalaparyavasthitaṃ cittam| mā haivāhamāśayata eva na dātukāmo'bhilikhitaṃ dharmam| sa cetsa evaṃ pratyavekṣamāṇo jānīyādasti me dharmamātsaryamalasamudācāro'pi tena bodhisattvenaivaṃ cittamabhisaṃskṛtya dātavyam| evaṃ dharmadānaṃ syāt| yadyahamanena dharmadānena mūka evaṃ syāṃ dṛṣṭe dharme tathāpi mayā'nadhivāsya kleśaṃ dātavyameva syāddharmadānam| prāgeva jñānasaṃbhāravikalaḥ| sa cetpunaḥ pratyavekṣamāṇo jānīyānnāsti me [dharma] mātsaryamalasamudācāro'pi tena bodhisattvenaivaṃ pratisaṃśikṣitavyam| aham [ ātmanaḥ] kleśanirghātanārthaṃ vā etaddharmadānaṃ dadyāṃ jñānasaṃbhāraparipūraṇārthaṃ vā sattva priyatāyaiva vā| so'haṃ kleśaṃ tāvanna paśyāmi| jñānasaṃbhāramapi dṛṣṭadharmasāmparāyikaṃ prabhūtataramananupradānāt paśyāmi| na padānāt| sāmparāyikameva pratanukaṃ dharmalābhapracuratāyai| ananuprayacchaṃścāhaṃ sarvasattvānāṃ hitasukhāya jñānaṃ samudānaya tasya ca sattvasya tadanyeṣāñca sarvasattvānāṃ priyakārī bhavāmi| anupracchannasyaivaikasya sattvasya priyakārī iti viditvā yathābhūtaṃ sa cedbodhisattvo na dadātyanavadyo bhavatyavipratisārī| asamatikrāntaśca bhavati bodhisattvavṛttam|



kathañca punarna dadāti| na khalu punarbodhisattvaḥ utsahate yācanakaṃ niṣṭhurayā vācā pratikṣeptum| na te dāsyāmītyapi upāyakauśalyanainaṃ saṃjñapyānupreṣayati| tatredamupāyakauśalyam| prāgeva bodhisattvena sarvapariṣkārāḥ sarvadeyadharmā daśasu dikṣu viśaddhenāśayena buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāstadyathāpi nāma bhikṣurācāryāya vā upādhyāyāya vā cīvaraṃ vikalpayet| sa evaṃ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pyāryavaṃśavihārī bodhisattva ityucyate| aprameyapuṇyaprasotā ca bhavati| tañca puṇyamasya nityakālaṃ tadbahulamanaskārasya sarvakālānugatamabhivardhate| sa tān deyadharmān buddhabodhisattvanikṣiptāniva dhārayati| yadi yācanakaṃ paśyati yuktarūpaścāsmin yathepsitaṃ deyadharmapratipādanaṃ paśyati| sa nāsti tat kiñcid buddhabodhisattvānāṃ yatsattveṣu aparityaktamiti viditvā yācanakasyecchāṃ paripūrayati| no cedyuktarūpaṃ samanupaśyati sa tameva kalpamupādāya parakīyametad bhadramukha na caitadyuṣmākamanujñātaṃ dātumiti ślakṣnena vacasā saṃjñapyainaṃ preṣayati| anyadvā tad dviguṇaṃ triguṇaṃ dānamānasatkāraṃ kṛtvānupreṣayati| yenāsau jānīte nāyaṃ bodhisattvo lobhātmakatayā'smākaṃ na dātukāmaḥ| api tu nūnamasvatantra evaṃ tasmin pustakadharmadāne yena na dadātīti| idamapi bodhisattvasya dharmadānamārabhya prājñadānaṃ veditavyam| punaraparaṃ bodhisattvaḥ sarvadānāni dharmāmiṣābhaya [dānā] ni praryāyato'pi lakṣaṇato'pi nirvacanato'pi hetuphalaprabhedato'pi yathābhūtaṃ prajānannanuprayacchati| idamapi bodhisattvasya prājñadānaṃ veditavyam| punaraparaṃ bodhisattvaḥ apakāriṣu sattveṣu maitryāśayo dānaṃ dadāti| duḥkhiteṣu karuṇāśayaḥ| guṇavatsumuditāśayaḥ| upakāriṣu mitreṣu suhṛtsūpekṣāśayaḥ| idamapi bodhisattvasya prājñadānaṃ veditavyam|



punaraparaṃ bodhisattvo dānavibandhanamapi dānavibandhapratipakṣamapi yathābhūtaṃ prajānāti| tatra catvāro dānavibandhāḥ| pūrvako'nabhyāsaḥ| deyadharmaparīttatāvaikalyam| agre manorame ca vastuni gṛddhiḥ āyatyāñca bhogasampatti phaladarśanābhinandanatā| yataśca bodhisattvasya deyadharmeṣu saṃvidyamāneṣu yācanake ca samyagupasthite dāne cittaṃ na krāmati| so'nabhyāsakṛto me'yaṃ doṣa iti laghu ladhveva prajñayā pratisidhyati| evañca punaḥ pratividhyati| nūnaṃ mayā pūrvaṃ dānaṃ na dattaṃ yena me etarhi samyak saṃvidyamāneṣu bhogeṣu samyak pratyupasthite ca yācanake dāne cittaṃ na krāmati| sa cedetarhina pratisaṃkhyāya dāsyāmi punarapi me āyatyāṃ dānavidveṣo bhaviṣyati| sa eva pratibidhya dānapratibandhapratipakṣa niśṛtya pratisaṃkhyāya dadāti| nābhyāsakṛtadoṣānusārī bhavati na tadvaśagaḥ| punaraparaṃ bodhisattvasya sa cedyad yācanake samyak pratyupasthite parīttabhogatayā dāne cittaṃ na krāmati sa ta vighātakṛta dānavipratibandhahetuṃ laghu-laghveva prajñayā pratividhya tadvighātakṛtaṃ duḥkhamadhivāsayan pratisaṃkhyāya kāruṇyāddānaṃ dadāti| tasyaivaṃ bhavati| pūrvakarmadoṣeṇa vā paravineyatayā vā mayā bahūni pragāḍhāni kṣut pipāsādikāni duḥkhānyanubhūtāni bhave vinā parānugraham| yadi ca me maraṇāya kālakriyāyai savarteta etaddānakṛta parānugrahahetuka dṛṣṭe dharme duḥkha tathāpi me dānameva śreyo na tu yācanakanirākaraṇam| prāgeva yaḥ kaścidyena kenacicchākapatreṇa jīvati ityevaṃ bodhisattvastadvighātakṛtaṃ dukhamadhivāsya dāna dadāti| panarapara bodhisattvasya samyag yācake pratyupasthite sa cedadhimātramanāpatvādagryatvāddeyavastuno dāne citta na krāmati ta bodhisattvo gardhakṛt doṣa laghu-laghveva pratijñayā pratividhya duḥkhe me eṣa sukhasaṃjñāviparyāsaḥ āyatyāṃ duḥkhajanaka iti viparyāsaparijñānāttañca prahāya prati saṃkhyāya tadvastu dadāti| punaraparaṃ bodhisattvasya sa ceddānaṃ dattvā dānaphale mahābhogatāyāmanuśaṃsadarśanamutpadyate nānuttarāyāṃ samyaksaṃbodhau taṃ bodhisattvo mithyāphaladṛṣṭikṛtaṃ doṣaṃ laghu-ladhveva prajñayā pratividhya sarvasaṃskārāṇāmasāratāṃ yathābhūtaṃ pratyavekṣate| sarvasaṃskārāḥ kṣaṇabhaṅgurāḥ phalopabhogaparikṣayabhaṅgurā viprayogabhaṅgurāśca| sa evaṃ pratyavekṣamāṇaḥ phaladarśanaṃ prahāya yatkiñciddānaṃ dadāti sarvaṃ tanmahābodhi-pariṇāmitameva dadāti|



tadidaṃ bodhisattvasya caturvidhasya dānavibandhasya caturvidhaṃ dānaprativandhapratipakṣajñānaṃ veditavyam| prativedho duḥkhādivāsanā viparyāsaparijñānaṃ saṃskārāsāratvadarśanañca| tatra trividhena bodhisattvaḥ pratipakṣajñānena pūrvakeṇa niyataṃ samyak ca dānaṃ dadāti| ekena paścimena pratipakṣajñānena samyak puṇyaphalaparigrahaṃ karoti| idamapi bodhisattvasya prājñadānaṃ veditavyam|



punaraparaṃ bodhisattvaḥ adhyātmyaṃ rahogataḥ śuddhenāśayena ghanarasena prasādena saṃkalpairvicitrānudārānaprameyān deyadharmānadhimucya sattveṣu dānāya pratipāditāyābhilaṣati yena bodhisattvaḥ alpakṛcchreṇāprameyaṃ puṇyaṃ prasūyate| idamapi bodhisattvasya prājñadānaṃ veditavyam| tadidaṃ bodhisattvasya prājñasya [mahā] prājñadānam| evaṃ samāsataḥ saṃvidyamāneṣvasaṃvimādeṣu cāmiṣadānasaṃgṛhīteṣu deyadharmeṣu tathā dharmadānamupādāya pratisaṃvidamupādāyādhyāśayadānamupādāya dānavipratibandhapratipakṣajñānamupādāyāśayādhimuktidānañcopādāya bodhisattvasyaivāveṇikaṃ veditavyam| evaṃ hi bodhisattvasyādhyātmika-bāhyasarvavastudānaprabhedo vistareṇa veditavyaḥ|



ata ūrdhvamasmādeva sarvadānaprabhedāttadanyaḥ sarvo duṣkarādidānaprabhedo veditavyaḥ|



tatra katamadbodhisattvasya duṣkaradānam| yadbodhisattvaḥ parīttaṃ deyavastu saṃvidyamānamātmānaṃ bādhitvā duḥkhamadhivāsya pareṣāmanuprayacchati| idaṃ bodhisattvasya prathamaṃ duṣkaradānam| yadbodhisattvaḥ iṣṭañca vastu prakṛtisnehādvā dīrghakāla saṃstavādvā'dhimātropakārādvā'gryañca pravaraṃ deyavastugardhaṃ prativinodya parebhyo'nuprayacchati| idaṃ bodhisattvasya dvitīyaṃ duṣkaradānaṃ yadbodhisattvaḥ kṛcchatārjitān deyadharmān parebhyo'nuprayacchati| idaṃ tṛtīyaṃ bodhisattvasya duṣkaradānam|



tatra katamadbodhisattvasya sarvatomukhaṃ dānam| yadbodhisattvaḥ svakaṃ vā paraṃ vā samādāpya deyavastu svabhṛtyeṣu vā mātāpitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohiteṣvanuprayacchati| pareṣu vā'rthiṣu| etatsarvatomukhaṃ dānamityucyate|



samāsato bodhisattvasya caturākāraṃ satpuruṣasya satpuruṣadānam|



tava katamad bodhisattvasya satpuruṣasya satpuruṣadānam| yadbodhisattvaḥ śraddhayā dānaṃ dadāti satkṛtya svahastena kālena parānanupahatya idaṃ bodhisattvasya satpuruṣasya satpuruṣadānamityucyate|



tatra katamadbodhisattvasya sarvākāraṃ dānam| aniścitadānatā| viśadadānatā| pramuditadānatā| abhīkṣṇadānatā| pātradānatā| apātradānatā sarvadānatā| sarvatradānatā| sarvakāladānatā| anavadyadānatā sarvavastudānatā| deśavastudānatā| dhanadhānyavastudānatā| itīda trayodaśākāraṃ dānaṃ bodhisattvasya sarvākāramityucyate|



tatra katamadbodhisattvasya vighātārthika dānam| iha bodhisattvo bhojanena pānena vighātiṣvarthikeṣu bhojanapānaṃ dadāti| yānārthikeṣu yānaṃ vastrārthikeṣu vastramalaṅkārārthikeṣu alaṃkāraṃ vicitrabhāṇḍopaskārārthikeṣu vicitrabhāṇḍopaskāraṃ dadāti| gandhamālyavilepanārthikeṣu gandhamālyavilepanam| pratiśrayārthikeṣu pratiśrayam| ālokavighātārthikeṣvālokaṃ dadāti| idamaṣṭākāra bodhisattvasya vighātārthikadānaṃ veditavyam|



tatra katamadbodhisattvasyehāmutrasukhaṃ dānam| āmiṣadānaṃ dharmadānamabhayadānañca samāsataḥ ihāmutrasukhaṃ bodhisattvānāṃ dānaṃ veditavyam| tatpunarāmiṣadānaṃ praṇītaṃ śucikalpikam| vinīya mātsaryamalaṃ sannidhimalañca dadāti| tatra mātsaryamalavinayaścittāgrahaparityāgāt sannidhimalavinayo bhogāgrahaparityāgādveditavyaḥ| abhayadānaṃ siṃhavyādhragrāharājacaurodakādibhayaparitrāṇatayā veditavyam| dharmadānamaviparītadharmadeśanā nyāyopadeśaḥ śikṣāpadasamādāpanā ca| tadetatsarvamabhisamasya navākāraṃ bodhisattvasya dānaṃ sattvānābhihāmutrasukhaṃ bhavati| tatrāmiṣābhayadānaṃ saprabhedabhihasukham dharmadānaṃ punaḥ saprabhedamamutrasukham|



tatra katamadbodhisattvasya viśuddhaṃ dānam| taddaśākaraṃ veditavyam| asaktamaparāmṛṣṭamasaṃbhṛtamanunnatamaniśritamalīnamadīnamavimukhaṃ pratīkārānapekṣaṃ vipākānapekṣañca|



tatrāsaktaṃ dānaṃ katamat| iha bodhisattvo yācanake samyak pratyupasthite tvaritamavilambitaṃ dadāti| na yācanakasya tathā lābhamāramya tvarā bhavati yathā bodhisattvasya dānamārabhya|



aparāmṛṣṭaṃ dānaṃ katamat| na hi bodhisattvo dṛṣṭyā evaṃ dānaṃ parāmṛśati| nāsti vā'sya dānasya phalam| hiṃsādānena vā punardharmo bhavatīti| susampannena vā punardānamātrakeṇa laukikalokottarā viśuddhirbhavatīti|



asaṃbhṛtaṃ dānaṃ katamat| na khalu bodhisattvaḥ saṃbhṛtya dīrghakālikaṃ deyadharmasannicarya kṛtvā paścāt sakṛddānaṃ dadāti| tatkasya hetoḥ| na hi bodhisattvaḥ saṃvidyamāneṣu deyadharmeṣu samyak pratyupasthitasya yācanakasya nirākaraṇamutsahate nāpi pratirūpaṃ paśyati yena tannirākaroti| kutaḥ punaḥ sannicayaṃ kariṣyati| na ca saṃbhṛtadānena bodhisattvaḥ puṇyasyāyadvāramadhikaṃ paśyati| samaṃ deyavastu tulyeṣu vyastasamasteṣu yācanakeṣu krameṇa vā sakṛdvā dīyamānaṃ kena kāraṇena puṇyaviśeṣatāṃ parigṛhṇīyāditi sampaśyannapi ca bodhisattvaḥ sāvadyameva saṃbhṛtadānaṃ paśyati| niravadyaṃ paśyati yathotpannaṃ bhogadānam| tatkasya hetoḥ| tathāhi saṃbhṛtadātā'rthito yācanakairyācanakaśatāni pūrvaṃ nirākṛtya teṣāmāghātamakṣamapratyayaṃ janayitvā paścādanarthito'pi tadekatyānāṃ saṃbhṛtadānaṃ dadāti| tasmādbodhisattvaḥ sambhṛtadānaṃ na dadāti|



anunnatadānaṃ katamat| yācanakāya nīcacitto bodhisattvo dānaṃ dadāti| na ca paraspardhayā dadāti| na ca dānaṃ dattvā tena dānena manyate ahamasmi dātā dānapatiranye ca na tatheti|



aniścitadānaṃ katamat| na hi bodhisattvaḥ kīrtiśabdaghoṣaślokaṃ niśritya dānaṃ dadāti| vikalpākṣarasaṃbhūtāṃ ghoṣamātrapratibaddhāṃ vṛṣamatropamāṃ kīrtiṃ manyamānaḥ|



alīnaṃ dānaṃ katamat| iha bodhisattvaḥ pūrvameva dānāt sumanā bhavati| dadaccittaṃ prasādayati| dattvā cāvipratisārī bhavati| vipulāni ca paramodārāṇi bodhisattvānāṃ dānāni śrutvā nātmānaṃ paribhavan saṃkocamāpadyate|



adīnaṃ dānaṃ katamat| vicintya vicintya bodhisattvo yatnena deyadharmebhyo yānyagrāṇi pravarāṇi bhojanapānayānavastrādīni tānyanuprayacchati|



avimukhaṃ dānaṃ katamat| samacitto bodhisattvaḥ apakṣapatito mitrāmitrodāsīneṣu samakāruṇyo dānaṃ dadāti|



pratīkārānapekṣaṃ dānaṃ katamat| kāruṇyacitto'nukampācitto bodhisattvo dānaṃ dadanna parataḥ pratyupakāraṃ pratyāśaṃsate| sukhakāmāṃ tṛṣṇādāhena dahyamānāmapratibalāṃ prakṛtiduḥkhitāṃ janatāṃ saṃpaśyan|



vipākānapekṣaṃ dānaṃ katamat| na bodhisattvo dānaṃ dattvā dānasyāyatyāṃ bhogasampadaṃ vā ātmabhāvasampadaṃ vā phalavipākaṃ pratyāśaṃsate| sarvasaṃskāreṣu phalgudarśī paramabodhāvanuśaṃsadarśī|



ebhirdaśabhirākārairbodhisattvānāṃ viśuddhaṃ suviśuddhaṃ dānaṃ bhavati|



evaṃ hi bodhisattva etannavākāraṃ dānaṃ niśritya dānapāramitāṃ paripūrayitvā'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate|



iti bodhisattvabhūmāvādhāre yogasthāne navamaṃ dānapaṭalam|